A 146-5 Kulālikāmnāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 146/5
Title: Kulālikāmnāya
Dimensions: 33 x 9.5 cm x 125 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/207
Remarks:


Reel No. A 146-5 Inventory No. 36462

Title Kulālikāmnāya

Subject Śaivatantra

Language Sanskrit

Text Features 1-25 paṭala

Reference SSP p. 26b, no. 1302

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 33.0 x 9.5 cm

Folios 125

Lines per Folio 7–8

Foliation figures in upper left-hand margin under the marginal title kuli. and in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/207

Manuscript Features

Excerpts

Beginning

oṃ namo mahābhairavāya || ||

saṃvarttā maṇḍalānte kramapadanihitānandaśaktiḥ subhīmā

sṛṣṭir kṣmādyaṃ catuṣkaṃ akulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ ||

catvāraḥ paṃcako ʼnyaḥ (2) punar api caturas tad yato maṇḍaleśaṃ ||

saṃsṛṣṭaṃ yena taṃ vai namata gurutaraṃ bhairavaṃ śrīkujeśaṃ ||

śrīmaddhimavataḥ pṛṣṭhe trikūṭaśikharāntagaṃ (!) ||

saṃtānapuramadhyastham (!) anekā(3)kārarūpiṇīṃ || (fol. 1v1–3)

End

paryuyutā (!) chālitahṛgarūṃ (!) pippalyā taṇḍulā tathā ||

kṛṣṇachāgomanetrī (!) palalaṃ meṣātkaṃ smṛtaṃ || (!)

syamarthe (!) jñavidānāñ ca iti pūjā prakī(2)rtitā ||

siddhadravyaṃ samākhyātaṃ prasaṅgād yoginīmate ||

anena rahitā siddhi (!) bhuktimukti (!) na vidyate ||

nirācārapadaṃ hy etat tadbhedaṃ paramaṃ smṛtaṃ ||     || (fol. 126r1–2)

Colophon

iti śrīkulālikāmnāya (!) śrīkubjikāmate samastajñānāvabodhaścaryānirdesānānāṃ (!) pañcaviṃśatipaṭalaḥ || 25 || śubham ||     || (fol. 126r3)

Microfilm Details

Reel No. A 146/5

Date of Filming 07-10-1971

Exposures 132

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3, two exposures of fols. 48v–49r, 11v–12r, 13v–14r,

Catalogued by MS

Date 18-01-2007

Bibliography